शब्दरूपमाला आइकन

4.3 by Srujan Jha


Nov 20, 2023

शब्दरूपमाला के बारे में

अस्मिन् उपक्रमे अआइईऋकारान्तपुल्लिङ्गस्त्रीलिङ्ग तजन्तादिनां रूपाणि

विदितमेवैतत् यत्पाणिनीयव्याकरणे असङ्ख्यशब्दाः सन्ति । तेषां सर्वेषां शब्दानां रूपप्रदर्शनं तु दुर्लभमेव । यतः शब्दाः अनेके सन्ति । अतः प्रायः अस्मिन् उपक्रमे अकारान्तपुल्लिङ्ग शब्दानां, अकारान्तस्त्रीलिङ्गशब्दानां, अकारान्तक्लिवलिङ्गशब्दानां, आकारान्तस्त्रीलिङ्गशब्दानां, इकारान्तपुल्लिङ्गशब्दानां, ईकारान्तपुल्लिङ्गशब्दानां, उकारान्तपुल्लिङगशब्दानां, ऋकारान्तपुल्लिङ्गस्त्रीलिङ्गशब्दानां, तकारान्त-जकारान्तादि पदानां रूपाणि संक्षेपेण प्रदर्श्यन्ते । तत्रैव तत्सदृशपदानामपि उल्लेखः कृतः वर्तते । पाठकाः स्वयमेव चिन्तनं कृत्वा रूपनिर्माणं कर्तुं शक्यते । यः न केवलं छात्राणामपि तु विदुषामपि महते उपकाराय कल्पते । किं बहुना अयमुपक्रमः सर्वोपकाराय प्रवर्तेते इति मे मतिः ।

नवीनतम संस्करण 4.3 में नया क्या है

Last updated on Nov 20, 2023

Minor bug fixes and improvements. Install or update to the newest version to check it out!

अनुवाद लोड हो रहा है...

अतिरिक्त ऐप जानकारी

नवीनतम संस्करण

निवेदन शब्दरूपमाला अपडेट 4.3

द्वारा डाली गई

Tofique Rana

Android ज़रूरी है

Android 4.4+

Available on

शब्दरूपमाला Google Play प्राप्त करें

अधिक दिखाएं

शब्दरूपमाला स्क्रीनशॉट

टिप्पणी लोड हो रहा है...
खोज हो रही है...
APKPure की सदस्यता लें
सर्वश्रेष्ठ एंड्रॉइड गेम और ऐप्स के शुरुआती रिलीज, समाचार और गाइड तक पहुंचने वाले पहले व्यक्ति बनें।
जी नहीं, धन्यवाद
साइन अप करें
सफलतापूर्वक सब्सक्राइब!
अब आप APKPure की सदस्यता ले रहे हैं।
APKPure की सदस्यता लें
सर्वश्रेष्ठ एंड्रॉइड गेम और ऐप्स के शुरुआती रिलीज, समाचार और गाइड तक पहुंचने वाले पहले व्यक्ति बनें।
जी नहीं, धन्यवाद
साइन अप करें
सफलता!
अब आप हमारे न्यूज़लेटर की सदस्यता ले चुके हैं।